B 356-3 Sūryapakṣaśaraṇakaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/3
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 26 x 10.8 cm x 39 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1964
Acc No.: NAK 5/2760
Remarks:
Reel No. B 356-3 Inventory No. 72867
Reel No.: B 356/03
Title Khacarāgama and Sūryapakṣasaraṇakaraṇodāharaṇa
Remarks with the commentary Sūryapakṣasaraṇakaraṇodāharaṇa by viśvanātha, an atternative titles given are: Sūryapakṣasaraṇakaraṇa, kheṭāgama
Author Daivajña-Viṣṇu / Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.9 x 8.9 cm
Folios 39
Lines per Folio 11
Foliation figures in lower right-hand margin under the word śiva
Date of Copying VS 1964
Place of Deposit NAK
Accession No. 5/2760
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ || ||
bighnāṭavīṃ vighaṭayan vividhepsitārthān
saṃpūrayan sakalamaṅgalanāyako yaḥ ||
devo gajānana iti prathitas trilokyāṃ
kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||
nāmnā ca dhāmnā pratitau mahimnā
dvau sūryatulyau mihiras tad ekaḥ ||
śrībhāskaronya[ḥ] prathitas tu tāvad
vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||
yatpādasaṃśīlanalabdhabodhā
yan mādṛśā apyati mandabodhāḥ ||
ācāryavaryotkaṭakoṭibodhā
jātāś ca te smad guravo jayaṃti || 3 || (fol. 1v5–7; 2r5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ
yaḥ samastajananityapūjitas
taṃ praṇamyagaṇanāyakaṃ mudā
saurapakṣagaṇitaṃ viracyate
viśvanāthavibudhena sanmataṃ 1
śrīmad viṣṇudaivajño nirbighnasamāptyarthaṃ tatpracayārthaṃ cāśīrvādātmakamaṅgalaṃ nibadhnāti vighnāṭavīm iti sa devo smākaṃ kalyāṇam eva satataṃ nirantaraṃ prakaṭī karotu dadātvītyarthaḥ (fol. 1v1–3)
«End of the root text:»
gato vātha gamyas tadaikāṃtaraṃ syād
dharas tvanyathātve kuyuktena nāḍyaḥ
abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ
gatais paṃcatābhir muhuḥ pūrvakālāt 10
dvighnaiḥ śarāṃśaiḥ svaśivāṃśahīnais
tā[ḥ] spaṣṭanāḍyo vihṛtāḥ sthitiḥ syāt
prākpātamadhyāt parato pi pātā-
bhāve pi mānaikyadalād yad ālpam 11
krāṃtyaṃtaraṃ syāt tu tad eva madhyaṃ
tāvat sthiti[s] tatra na maṅgalāni ||
kūryād yadātrālpam api pradattaṃ
hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 37v6–38v6)
«End of the commentary:»
atha vārānayanārtham asmād ahargaṇād ānītagrahāṇāṃ ca viśeṣam āha vyastam iti ahargaṇāt yadābhīṣṭavāro nāyāti tadāgrimaś ced vāro nāyāti tadā ahargaṇād viyuktā ghaṭikā kāryā paścād vāre tu [d]vihīnā kāryāḥ abhīṣṭa ahargaṇo bhavati asmād upapannagrahāḥ kṣepeṣu śuddhāḥ madhyamagrahāḥ bhavati(!) tataḥ spaṣṭādikaṃ pūrvavad eva kāryaṃ
godātīrāsannagolagrāmavāsīdvijottamaḥ
divākarākhyagaṇakas tatputreṇa vinirmitaṃ
gaṇitaṃ viśvanāthena daivajñena sukhapradaṃ
viṣṇubhrātṛkṛtagranthasūryapakṣasahodaye (fol. 39r4,9–11)
«Colophon of the root text:»
śrīsūryaºº pātasphuṭaprakaraṇaṃ paripūrṇam āsīt
śāko nakhāgnīṣu bhuvaḥ samaughaḥ
sūryāhato sau gatamāsahīnaḥ
dināni diṅnighnasamā samānā
nāḍyo dvinighnais tithibhi[r] vihīnāḥ
sarvāṅghriṇā dviguṇitena niragrakeṇa
yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ
nāḍīdalānvitayamaghnadinādriśeṣe
vedacyute bhavati bhāskarapūrvavāraḥ 2
vyagraddvinighnābdakurāmabhāvaḥ
śeṣaghnavarṣo gaganāgninaṣṭaḥ
śuddho jinebhyo vigatartuyukto
dvisaṃguṇaḥ śodhyaghaṭī mitiḥ syāt 3
vyastaṃ kṣaṇaikyātaram atra vāre
kṣepeṣu śuddhādyugaṇettha kheṭāḥ
tato khilaṃ pūrvavad eva kāryaṃ
kharāmatithyalpakaśākakāle 4
śrīsūryapakṣakṣaraṇe karaṇeti sujña-
daivajñacittaharaṇe bhinavaprakāre ||
daivajñaviṣṇuracite khacarāgame smiṃ
kheṭāgamaprakaraṇaṃ paripūrṇam āsīt (fol. 38v7–39r8)
«Colophon of the commentary:»
iti śrīmad divākaradaivajñātmajaviṣṇudaivajñaviracitasūryapakṣaśaraṇakaraṇodāharaṇaṃ tadbhrātṛviśvanāthadaivajñaviracitaṃ paripūrṇam ādāg iti śubham vedarttu navendumitavarṣe (fol.39r11–12)
Microfilm Details
Reel No. B 356/3
Date of Filming 10-10-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 18-06-2009
Bibliography