B 356-3 Sūryapakṣaśaraṇakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/3
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 26 x 10.8 cm x 39 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1964
Acc No.: NAK 5/2760
Remarks:


Reel No. B 356-3 Inventory No. 72867

Reel No.: B 356/03

Title Khacarāgama and Sūryapakṣasaraṇakaraṇodāharaṇa

Remarks with the commentary Sūryapakṣasaraṇakaraṇodāharaṇa by viśvanātha, an atternative titles given are: Sūryapakṣasaraṇakaraṇa, kheṭāgama

Author Daivajña-Viṣṇu / Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 8.9 cm

Folios 39

Lines per Folio 11

Foliation figures in lower right-hand margin under the word śiva

Date of Copying VS 1964

Place of Deposit NAK

Accession No. 5/2760

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ || ||

bighnāṭavīṃ vighaṭayan vividhepsitārthān

saṃpūrayan sakalamaṅgalanāyako yaḥ ||

devo gajānana iti prathitas trilokyāṃ

kalyāṇam eva śatataṃ prakaṭī karotu || 1 ||

nāmnā ca dhāmnā pratitau mahimnā

dvau sūryatulyau mihiras tad ekaḥ ||

śrībhāskaronya[ḥ] prathitas tu tāvad

vayaṃ tu tatpādarajo bhajāmaḥ || 2 ||

yatpādasaṃśīlanalabdhabodhā

yan mādṛśā apyati mandabodhāḥ ||

ācāryavaryotkaṭakoṭibodhā

jātāś ca te smad guravo jayaṃti || 3 || (fol. 1v5–7; 2r5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

yaḥ samastajananityapūjitas

taṃ praṇamyagaṇanāyakaṃ mudā

saurapakṣagaṇitaṃ viracyate

viśvanāthavibudhena sanmataṃ 1

śrīmad viṣṇudaivajño nirbighnasamāptyarthaṃ tatpracayārthaṃ cāśīrvādātmakamaṅgalaṃ nibadhnāti vighnāṭavīm iti sa devo smākaṃ kalyāṇam eva satataṃ nirantaraṃ prakaṭī karotu dadātvītyarthaḥ (fol. 1v1–3)

«End of the root text:»

gato vātha gamyas tadaikāṃtaraṃ syād

dharas tvanyathātve kuyuktena nāḍyaḥ

abhīṣṭā hṛtā syuḥ sphuṭāḥ pātamadhyaṃ

gatais paṃcatābhir muhuḥ pūrvakālāt 10

dvighnaiḥ śarāṃśaiḥ svaśivāṃśahīnais

tā[ḥ] spaṣṭanāḍyo vihṛtāḥ sthitiḥ syāt

prākpātamadhyāt parato pi pātā-

bhāve pi mānaikyadalād yad ālpam 11

krāṃtyaṃtaraṃ syāt tu tad eva madhyaṃ

tāvat sthiti[s] tatra na maṅgalāni ||

kūryād yadātrālpam api pradattaṃ

hutaṃ ca tatkoṭiguṇottaraṃ syāt || 12 || (fol. 37v6–38v6)

«End of the commentary:»

atha vārānayanārtham asmād ahargaṇād ānītagrahāṇāṃ ca viśeṣam āha vyastam iti ahargaṇāt yadābhīṣṭavāro nāyāti tadāgrimaś ced vāro nāyāti tadā ahargaṇād viyuktā ghaṭikā kāryā paścād vāre tu [d]vihīnā kāryāḥ abhīṣṭa ahargaṇo bhavati asmād upapannagrahāḥ kṣepeṣu śuddhāḥ madhyamagrahāḥ bhavati(!) tataḥ spaṣṭādikaṃ pūrvavad eva kāryaṃ

godātīrāsannagolagrāmavāsīdvijottamaḥ

divākarākhyagaṇakas tatputreṇa vinirmitaṃ

gaṇitaṃ viśvanāthena daivajñena sukhapradaṃ

viṣṇubhrātṛkṛtagranthasūryapakṣasahodaye (fol. 39r4,9–11)

«Colophon of the root text:»

śrīsūryaºº pātasphuṭaprakaraṇaṃ paripūrṇam āsīt

śāko nakhāgnīṣu bhuvaḥ samaughaḥ

sūryāhato sau gatamāsahīnaḥ

dināni diṅnighnasamā samānā

nāḍyo dvinighnais tithibhi[r] vihīnāḥ

sarvāṅghriṇā dviguṇitena niragrakeṇa

yuktāś ca śodhya sahitā dvigaṇo bhavet saḥ

nāḍīdalānvitayamaghnadinādriśeṣe

vedacyute bhavati bhāskarapūrvavāraḥ 2

vyagraddvinighnābdakurāmabhāvaḥ

śeṣaghnavarṣo gaganāgninaṣṭaḥ

śuddho jinebhyo vigatartuyukto

dvisaṃguṇaḥ śodhyaghaṭī mitiḥ syāt 3

vyastaṃ kṣaṇaikyātaram atra vāre

kṣepeṣu śuddhādyugaṇettha kheṭāḥ

tato khilaṃ pūrvavad eva kāryaṃ

kharāmatithyalpakaśākakāle 4

śrīsūryapakṣakṣaraṇe karaṇeti sujña-

daivajñacittaharaṇe bhinavaprakāre ||

daivajñaviṣṇuracite khacarāgame smiṃ

kheṭāgamaprakaraṇaṃ paripūrṇam āsīt (fol. 38v7–39r8)

«Colophon of the commentary:»

iti śrīmad divākaradaivajñātmajaviṣṇudaivajñaviracitasūryapakṣaśaraṇakaraṇodāharaṇaṃ tadbhrātṛviśvanāthadaivajñaviracitaṃ paripūrṇam ādāg iti śubham vedarttu navendumitavarṣe (fol.39r11–12)

Microfilm Details

Reel No. B 356/3

Date of Filming 10-10-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-06-2009

Bibliography